B 73-6 Ratnatrayaparīkṣā
Manuscript culture infobox
Filmed in: B 73/6
Title: Ratnatrayaparīkṣā
Dimensions: 33 x 13 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/567
Remarks: subject uncertain;
Reel No. B 73/6
Inventory No. 50850
Title Ratnatrayaparīkṣā
Remarks
Author Nīlakaṇṭha
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.5 x 13.5 cm
Binding Hole
Folios 68
Lines per Folio 8
Foliation figures on the verso, in the left under the abbreviation ra. tra. pa. And in the right under the word rāma
Place of Deposit NAK
Accession No. 3/567
Manuscript Features
Excerpts
Beginning of the root text
tvam ānaṃdaḥ satyaḥ prakṛtivikṛtibhyāṃ śiva[ḥ] paraḥ
parākāśo viśvaprakṛtir asi satyānṛtavapuḥ ||
vikārākāras tvaṃ bhavasi bhava bhūmāpi bhavabhāk
tvam evaitat sarvaṃ na tu tava vivarto na vikṛtiḥ || 1
avidyā tādātmyad bhajati citi rā(!)naṃdamayatām
asau māyāyogād bhavati paramavyomapadabhāk ||
svatas tvānaṃdo ʼsau kim uta padaratnatrayam idaṃ
vadec chaivīṃ śaktiṃ tadubhayaparīkṣāṃ vitanumaḥ 2
kṛṣṇāya namaḥ (fol. 1v4–5, 2r4–5)
Beginning of the commentary
śrīgaṇeśāya namaḥ || ||
atha taittirīyopaniṣattātparyanirṇayikā ratnatrayaparīkṣā saṃksepato vyākhyāyate tatrāyaṃ prakaraṇapratipādyārthasaṃgrāhako maṃgalaślokaḥ tvam iti prakṛtivikṛtibhyāṃ māyā ʼvidhyābhyāṃ parānikṛṣṭaḥ parākāśo māyāviśiṣṭaḥ paramavyomasaṃjño viśvaprakṛtir viśvasyopādānam asi (fol. 1v1–3)
End of the root text
Mahāvidyāśeṣībhavad aparavidyāpariṇati
mataiṣā vidyāptau trivṛdupaśamaḥ svāpyasamaḥ |
kāṣṭhāṃ prāpto na yadi vibhur eveha samavedanā
vṛttisthānaṃ bhajati yadanu brahma labhate || 56
upagrāmaṃ grāmyaiḥ paranagaramarge praṇihitaḥ
svayaṃ dhīraḥ sthitvā patikaparipanthyodyam akhilam ||
parasthānaṃ prāpto bhavati mama padyair api tathā
śrutīnaṃ sūtrāṇāṃ hṛdayam avagacchantu sudhiyaḥ || 57
upagrāmaṃ grāmyaiḥ paranagaramarge praṇihitaḥ
svayaṃ dhīraḥ sthitvā patikaparipanthyodyam akhilam ||
parasthānaṃ prāpto bhavati mama padyair api tathā
śrutīnaṃ sūtrāṇāṃ hṛdayam avagacchantu sudhiyaḥ || 57 (67v4–5, 68v3–5)
End of the commentary
mahāvidyeti eṣā satyasaṃkalpatvādirūpāsiddhir guṇaphalaphalam ity arthaḥ | pradhānaphalaṃ tu trivṛto manasa upaśamaḥ vṛttikṣayeṇa nāśaḥ svāpyayaḥ suṣuptis tatsamaḥ | pradhānavidyāyā aprāptau kiṃ syād ataḥ āhaḥ parām iti yadanu anāvṛttisthānaprāptim anu paścāt krameṇa brahmaviśuddhaṃ labhate parāmṛtāt parimucyaṃti sarve ity udāhṛtaśāstrād ity arthaḥ śeṣam atirohitārtham || 56 || svakṛtiṃ mahīkaroty ācāryaḥ upagrāmam iti sūtrāṇāṃ ceti śeṣaḥ || spaṣṭārthaḥ ślokaḥ || 57 || (fol. 67v6–68r2, 6–7)
Colophon
iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsaśrīspaṣṭārthaḥ ślokaḥ || 57 || (fol. 68r7–8)
Microfilm Details
Reel No. B 72/6
Date of Filming none
Exposures 71
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 06-06-2011