B 73-6 Ratnatrayaparīkṣā

Manuscript culture infobox

Filmed in: B 73/6
Title: Ratnatrayaparīkṣā
Dimensions: 33 x 13 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/567
Remarks: subject uncertain;

Reel No. B 73/6

Inventory No. 50850

Title Ratnatrayaparīkṣā

Remarks

Author Nīlakaṇṭha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 13.5 cm

Binding Hole

Folios 68

Lines per Folio 8

Foliation figures on the verso, in the left under the abbreviation ra. tra. pa. And in the right under the word rāma

Place of Deposit NAK

Accession No. 3/567

Manuscript Features

Excerpts

Beginning of the root text

tvam ānaṃdaḥ satyaḥ prakṛtivikṛtibhyāṃ śiva[ḥ] paraḥ
parākāśo viśvaprakṛtir asi satyānṛtavapuḥ ||
vikārākāras tvaṃ bhavasi bhava bhūmāpi bhavabhāk
tvam evaitat sarvaṃ na tu tava vivarto na vikṛtiḥ || 1

avidyā tādātmyad bhajati citi rā(!)naṃdamayatām
asau māyāyogād bhavati paramavyomapadabhāk ||
svatas tvānaṃdo ʼsau kim uta padaratnatrayam idaṃ
vadec chaivīṃ śaktiṃ tadubhayaparīkṣāṃ vitanumaḥ 2

kṛṣṇāya namaḥ (fol. 1v4–5, 2r4–5)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||    ||

atha taittirīyopaniṣattātparyanirṇayikā ratnatrayaparīkṣā saṃksepato vyākhyāyate tatrāyaṃ prakaraṇapratipādyārthasaṃgrāhako maṃgalaślokaḥ tvam iti prakṛtivikṛtibhyāṃ māyā ʼvidhyābhyāṃ parānikṛṣṭaḥ parākāśo māyāviśiṣṭaḥ paramavyomasaṃjño viśvaprakṛtir viśvasyopādānam asi (fol. 1v1–3)

End of the root text

Mahāvidyāśeṣībhavad aparavidyāpariṇati
mataiṣā vidyāptau trivṛdupaśamaḥ svāpyasamaḥ |
kāṣṭhāṃ prāpto na yadi vibhur eveha samavedanā
vṛttisthānaṃ bhajati yadanu brahma labhate || 56

upagrāmaṃ grāmyaiḥ paranagaramarge praṇihitaḥ
svayaṃ dhīraḥ sthitvā patikaparipanthyodyam akhilam ||
parasthānaṃ prāpto bhavati mama padyair api tathā
śrutīnaṃ sūtrāṇāṃ hṛdayam avagacchantu sudhiyaḥ || 57

upagrāmaṃ grāmyaiḥ paranagaramarge praṇihitaḥ
svayaṃ dhīraḥ sthitvā patikaparipanthyodyam akhilam ||
parasthānaṃ prāpto bhavati mama padyair api tathā
śrutīnaṃ sūtrāṇāṃ hṛdayam avagacchantu sudhiyaḥ || 57 (67v4–5, 68v3–5)

End of the commentary

mahāvidyeti eṣā satyasaṃkalpatvādirūpāsiddhir guṇaphalaphalam ity arthaḥ | pradhānaphalaṃ tu trivṛto manasa upaśamaḥ vṛttikṣayeṇa nāśaḥ svāpyayaḥ suṣuptis tatsamaḥ | pradhānavidyāyā aprāptau kiṃ syād ataḥ āhaḥ parām iti yadanu anāvṛttisthānaprāptim anu paścāt krameṇa brahmaviśuddhaṃ labhate parāmṛtāt parimucyaṃti sarve ity udāhṛtaśāstrād ity arthaḥ śeṣam atirohitārtham || 56 || svakṛtiṃ mahīkaroty ācāryaḥ upagrāmam iti sūtrāṇāṃ ceti śeṣaḥ || spaṣṭārthaḥ ślokaḥ || 57 || (fol. 67v6–68r2, 6–7)

Colophon

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsaśrīspaṣṭārthaḥ ślokaḥ || 57 || (fol. 68r7–8)

Microfilm Details

Reel No. B 72/6

Date of Filming none

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 06-06-2011